B 309-18 Kumārasambhava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/18
Title: Kumārasambhava
Dimensions: 23.2 x 10.8 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/540
Remarks:


Reel No. B 309-18 Inventory No. 36791

Title Kumārasaṃbhava

Remarks sarga 5-7

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State Incomplete

Size 23.2 x 10.8 cm

Folios 11

Lines per Folio 7–8

Foliation figures in right-hand margins of verso

Place of Deposit NAK

Accession No. 3/540

Manuscript Features

available folios: 67-77

Excerpts

Beginning

. . . nna digvāraṇavāhano vṛṣā ||

karotipādāvupagamya maulinā vinidramandārarajo ʼaruṇāṃgulī || 80 ||

vivakṣatā doṣamapicyutātmanā tvayaikamīśaṃ pratisādhubhāṣitam ||

yamām ananyātmabhuvopikāraṇāṃ kathaṃ sa lakṣyaprabhavo bhaviṣyati || 81 ||

alaṃvivādena yathā śrutaras tvayā tathāvidhas tāvad aśeṣam astu saḥ ||

mamātra bhāvaikarasaṃ manaḥsthitaṃ nakāmavṛttir vacanīyam īkṣate || 82 ||

nivāryatām āli kimapyayaṃ vaṭuḥ punār vivakṣo sphuitottarādharaḥ ||

na kevalaṃ yo mahato ʼpabhāsate śṛṇoti tasmād api yaḥ sa pāpabhāk || 83 ||

(fol. 67r1–6)

«Sub:Colophon:»

iti śrīkālidāsakṛtau kumārasambhave mahākāvye umāpradānonāma ṣaṣṭaḥ (!) sargaḥ

(fol. 76v1)

End

tasyāḥ sujātotpalapatrakānte prasādhikābhir nayane nirīkṣa ||

na cakṣuṣoḥ kānti viśeṣa buddhyā kālājjanaṃ maṃgalam ityupāttam || 20 ||

sā sambhavadbhiḥ kusumair lateva jyotir bhir udhyadbhir iva triyāmā ||

sarid vihaṅgair iva līyamānair āmucyamānā bharaṇā cakāśe || 21 ||

ātmānam ālokya ca śobhamānam ādarśavimvestimitā yītākṣa (!) ||

haropayāne tvaritā babhū strīṇāṃ priyāloka phalo hi veṣaḥ || 22 ||

athaṃgulibhyāṃ haritā (fol. 78v3–8)

Microfilm Details

Reel No. B 309/18

Date of Filming 04-07-72

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 09-08-2003

Bibliography