B 309-18 Kumārasambhava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 309/18
Title: Kumārasambhava
Dimensions: 23.2 x 10.8 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/540
Remarks:
Reel No. B 309-18 Inventory No. 36791
Title Kumārasaṃbhava
Remarks sarga 5-7
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State Incomplete
Size 23.2 x 10.8 cm
Folios 11
Lines per Folio 7–8
Foliation figures in right-hand margins of verso
Place of Deposit NAK
Accession No. 3/540
Manuscript Features
available folios: 67-77
Excerpts
Beginning
. . . nna digvāraṇavāhano vṛṣā ||
karotipādāvupagamya maulinā vinidramandārarajo ʼaruṇāṃgulī || 80 ||
vivakṣatā doṣamapicyutātmanā tvayaikamīśaṃ pratisādhubhāṣitam ||
yamām ananyātmabhuvopikāraṇāṃ kathaṃ sa lakṣyaprabhavo bhaviṣyati || 81 ||
alaṃvivādena yathā śrutaras tvayā tathāvidhas tāvad aśeṣam astu saḥ ||
mamātra bhāvaikarasaṃ manaḥsthitaṃ nakāmavṛttir vacanīyam īkṣate || 82 ||
nivāryatām āli kimapyayaṃ vaṭuḥ punār vivakṣo sphuitottarādharaḥ ||
na kevalaṃ yo mahato ʼpabhāsate śṛṇoti tasmād api yaḥ sa pāpabhāk || 83 ||
(fol. 67r1–6)
«Sub:Colophon:»
iti śrīkālidāsakṛtau kumārasambhave mahākāvye umāpradānonāma ṣaṣṭaḥ (!) sargaḥ
(fol. 76v1)
End
tasyāḥ sujātotpalapatrakānte prasādhikābhir nayane nirīkṣa ||
na cakṣuṣoḥ kānti viśeṣa buddhyā kālājjanaṃ maṃgalam ityupāttam || 20 ||
sā sambhavadbhiḥ kusumair lateva jyotir bhir udhyadbhir iva triyāmā ||
sarid vihaṅgair iva līyamānair āmucyamānā bharaṇā cakāśe || 21 ||
ātmānam ālokya ca śobhamānam ādarśavimvestimitā yītākṣa (!) ||
haropayāne tvaritā babhū strīṇāṃ priyāloka phalo hi veṣaḥ || 22 ||
athaṃgulibhyāṃ haritā (fol. 78v3–8)
Microfilm Details
Reel No. B 309/18
Date of Filming 04-07-72
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 09-08-2003
Bibliography